कृत्तिवासस् శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
సంబోధన
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ద్వితీయా
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
తృతీయా
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
చతుర్థీ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
పంచమీ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
షష్ఠీ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
సప్తమీ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
సంబోధన
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
ద్వితీయా
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
తృతీయా
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
చతుర్థీ
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
పంచమీ
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
షష్ఠీ
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
సప్తమీ
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


ఇతరులు