कृत्तिवासस् শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
সম্বোধন
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
দ্বিতীয়া
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
তৃতীয়া
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
চতুর্থী
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
পঞ্চমী
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ষষ্ঠী
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
সপ্তমী
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
সম্বোধন
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
দ্বিতীয়া
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
তৃতীয়া
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
চতুর্থী
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
পঞ্চমী
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
ষষ্ঠী
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
সপ্তমী
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


অন্যান্য