Declension of कृत्तिवासस्

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
Vocative
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
Accusative
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
Instrumental
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
Dative
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
Ablative
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
Genitive
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
Locative
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु
 
Sing.
Dual
Plu.
Nomin.
कृत्तिवासाः
कृत्तिवाससौ
कृत्तिवाससः
Vocative
कृत्तिवासः
कृत्तिवाससौ
कृत्तिवाससः
Accus.
कृत्तिवाससम्
कृत्तिवाससौ
कृत्तिवाससः
Instrum.
कृत्तिवाससा
कृत्तिवासोभ्याम्
कृत्तिवासोभिः
Dative
कृत्तिवाससे
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
Ablative
कृत्तिवाससः
कृत्तिवासोभ्याम्
कृत्तिवासोभ्यः
Genitive
कृत्तिवाससः
कृत्तिवाससोः
कृत्तिवाससाम्
Locative
कृत्तिवाससि
कृत्तिवाससोः
कृत्तिवासःसु / कृत्तिवासस्सु


Others