Declension of कृत्त

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कृत्तः
कृत्तौ
कृत्ताः
Vocative
कृत्त
कृत्तौ
कृत्ताः
Accusative
कृत्तम्
कृत्तौ
कृत्तान्
Instrumental
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
Dative
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
Ablative
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
Genitive
कृत्तस्य
कृत्तयोः
कृत्तानाम्
Locative
कृत्ते
कृत्तयोः
कृत्तेषु
 
Sing.
Dual
Plu.
Nomin.
कृत्तः
कृत्तौ
कृत्ताः
Vocative
कृत्त
कृत्तौ
कृत्ताः
Accus.
कृत्तम्
कृत्तौ
कृत्तान्
Instrum.
कृत्तेन
कृत्ताभ्याम्
कृत्तैः
Dative
कृत्ताय
कृत्ताभ्याम्
कृत्तेभ्यः
Ablative
कृत्तात् / कृत्ताद्
कृत्ताभ्याम्
कृत्तेभ्यः
Genitive
कृत्तस्य
कृत्तयोः
कृत्तानाम्
Locative
कृत्ते
कृत्तयोः
कृत्तेषु


Others