कृण्वित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृण्वितः
कृण्वितौ
कृण्विताः
సంబోధన
कृण्वित
कृण्वितौ
कृण्विताः
ద్వితీయా
कृण्वितम्
कृण्वितौ
कृण्वितान्
తృతీయా
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
చతుర్థీ
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
పంచమీ
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
షష్ఠీ
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
సప్తమీ
कृण्विते
कृण्वितयोः
कृण्वितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृण्वितः
कृण्वितौ
कृण्विताः
సంబోధన
कृण्वित
कृण्वितौ
कृण्विताः
ద్వితీయా
कृण्वितम्
कृण्वितौ
कृण्वितान्
తృతీయా
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
చతుర్థీ
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
పంచమీ
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
షష్ఠీ
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
సప్తమీ
कृण्विते
कृण्वितयोः
कृण्वितेषु


ఇతరులు