कृण्वित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कृण्वितः
कृण्वितौ
कृण्विताः
সম্বোধন
कृण्वित
कृण्वितौ
कृण्विताः
দ্বিতীয়া
कृण्वितम्
कृण्वितौ
कृण्वितान्
তৃতীয়া
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
চতুর্থী
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
পঞ্চমী
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ষষ্ঠী
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
সপ্তমী
कृण्विते
कृण्वितयोः
कृण्वितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कृण्वितः
कृण्वितौ
कृण्विताः
সম্বোধন
कृण्वित
कृण्वितौ
कृण्विताः
দ্বিতীয়া
कृण्वितम्
कृण्वितौ
कृण्वितान्
তৃতীয়া
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
চতুর্থী
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
পঞ্চমী
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
ষষ্ঠী
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
সপ্তমী
कृण्विते
कृण्वितयोः
कृण्वितेषु


অন্যান্য