Declension of कृण्वित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कृण्वितः
कृण्वितौ
कृण्विताः
Vocative
कृण्वित
कृण्वितौ
कृण्विताः
Accusative
कृण्वितम्
कृण्वितौ
कृण्वितान्
Instrumental
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
Dative
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
Ablative
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
Genitive
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
Locative
कृण्विते
कृण्वितयोः
कृण्वितेषु
 
Sing.
Dual
Plu.
Nomin.
कृण्वितः
कृण्वितौ
कृण्विताः
Vocative
कृण्वित
कृण्वितौ
कृण्विताः
Accus.
कृण्वितम्
कृण्वितौ
कृण्वितान्
Instrum.
कृण्वितेन
कृण्विताभ्याम्
कृण्वितैः
Dative
कृण्विताय
कृण्विताभ्याम्
कृण्वितेभ्यः
Ablative
कृण्वितात् / कृण्विताद्
कृण्विताभ्याम्
कृण्वितेभ्यः
Genitive
कृण्वितस्य
कृण्वितयोः
कृण्वितानाम्
Locative
कृण्विते
कृण्वितयोः
कृण्वितेषु


Others