कृण्वनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
సంబోధన
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ద్వితీయా
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
తృతీయా
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
చతుర్థీ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
పంచమీ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
షష్ఠీ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
సప్తమీ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
సంబోధన
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
ద్వితీయా
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
తృతీయా
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
చతుర్థీ
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
పంచమీ
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
షష్ఠీ
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
సప్తమీ
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


ఇతరులు