Declension of कृण्वनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
Vocative
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
Accusative
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
Instrumental
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
Dative
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
Ablative
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
Genitive
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
Locative
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कृण्वनीयः
कृण्वनीयौ
कृण्वनीयाः
Vocative
कृण्वनीय
कृण्वनीयौ
कृण्वनीयाः
Accus.
कृण्वनीयम्
कृण्वनीयौ
कृण्वनीयान्
Instrum.
कृण्वनीयेन
कृण्वनीयाभ्याम्
कृण्वनीयैः
Dative
कृण्वनीयाय
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
Ablative
कृण्वनीयात् / कृण्वनीयाद्
कृण्वनीयाभ्याम्
कृण्वनीयेभ्यः
Genitive
कृण्वनीयस्य
कृण्वनीययोः
कृण्वनीयानाम्
Locative
कृण्वनीये
कृण्वनीययोः
कृण्वनीयेषु


Others