कृडितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृडितव्यः
कृडितव्यौ
कृडितव्याः
సంబోధన
कृडितव्य
कृडितव्यौ
कृडितव्याः
ద్వితీయా
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
తృతీయా
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
చతుర్థీ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
పంచమీ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
షష్ఠీ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
సప్తమీ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृडितव्यः
कृडितव्यौ
कृडितव्याः
సంబోధన
कृडितव्य
कृडितव्यौ
कृडितव्याः
ద్వితీయా
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
తృతీయా
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
చతుర్థీ
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
పంచమీ
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
షష్ఠీ
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
సప్తమీ
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


ఇతరులు