कृडितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कृडितव्यः
कृडितव्यौ
कृडितव्याः
সম্বোধন
कृडितव्य
कृडितव्यौ
कृडितव्याः
দ্বিতীয়া
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
তৃতীয়া
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
চতুর্থী
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
পঞ্চমী
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ষষ্ঠী
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
সপ্তমী
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कृडितव्यः
कृडितव्यौ
कृडितव्याः
সম্বোধন
कृडितव्य
कृडितव्यौ
कृडितव्याः
দ্বিতীয়া
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
তৃতীয়া
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
চতুর্থী
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
পঞ্চমী
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
ষষ্ঠী
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
সপ্তমী
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


অন্যান্য