Declension of कृडितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कृडितव्यः
कृडितव्यौ
कृडितव्याः
Vocative
कृडितव्य
कृडितव्यौ
कृडितव्याः
Accusative
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
Instrumental
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
Dative
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
Ablative
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
Genitive
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
Locative
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कृडितव्यः
कृडितव्यौ
कृडितव्याः
Vocative
कृडितव्य
कृडितव्यौ
कृडितव्याः
Accus.
कृडितव्यम्
कृडितव्यौ
कृडितव्यान्
Instrum.
कृडितव्येन
कृडितव्याभ्याम्
कृडितव्यैः
Dative
कृडितव्याय
कृडितव्याभ्याम्
कृडितव्येभ्यः
Ablative
कृडितव्यात् / कृडितव्याद्
कृडितव्याभ्याम्
कृडितव्येभ्यः
Genitive
कृडितव्यस्य
कृडितव्ययोः
कृडितव्यानाम्
Locative
कृडितव्ये
कृडितव्ययोः
कृडितव्येषु


Others