कृकर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कृकरः
कृकरौ
कृकराः
సంబోధన
कृकर
कृकरौ
कृकराः
ద్వితీయా
कृकरम्
कृकरौ
कृकरान्
తృతీయా
कृकरेण
कृकराभ्याम्
कृकरैः
చతుర్థీ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
పంచమీ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
షష్ఠీ
कृकरस्य
कृकरयोः
कृकराणाम्
సప్తమీ
कृकरे
कृकरयोः
कृकरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कृकरः
कृकरौ
कृकराः
సంబోధన
कृकर
कृकरौ
कृकराः
ద్వితీయా
कृकरम्
कृकरौ
कृकरान्
తృతీయా
कृकरेण
कृकराभ्याम्
कृकरैः
చతుర్థీ
कृकराय
कृकराभ्याम्
कृकरेभ्यः
పంచమీ
कृकरात् / कृकराद्
कृकराभ्याम्
कृकरेभ्यः
షష్ఠీ
कृकरस्य
कृकरयोः
कृकराणाम्
సప్తమీ
कृकरे
कृकरयोः
कृकरेषु