कूलित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कूलितः
कूलितौ
कूलिताः
సంబోధన
कूलित
कूलितौ
कूलिताः
ద్వితీయా
कूलितम्
कूलितौ
कूलितान्
తృతీయా
कूलितेन
कूलिताभ्याम्
कूलितैः
చతుర్థీ
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
పంచమీ
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
షష్ఠీ
कूलितस्य
कूलितयोः
कूलितानाम्
సప్తమీ
कूलिते
कूलितयोः
कूलितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कूलितः
कूलितौ
कूलिताः
సంబోధన
कूलित
कूलितौ
कूलिताः
ద్వితీయా
कूलितम्
कूलितौ
कूलितान्
తృతీయా
कूलितेन
कूलिताभ्याम्
कूलितैः
చతుర్థీ
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
పంచమీ
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
షష్ఠీ
कूलितस्य
कूलितयोः
कूलितानाम्
సప్తమీ
कूलिते
कूलितयोः
कूलितेषु


ఇతరులు