कूलित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कूलितः
कूलितौ
कूलिताः
সম্বোধন
कूलित
कूलितौ
कूलिताः
দ্বিতীয়া
कूलितम्
कूलितौ
कूलितान्
তৃতীয়া
कूलितेन
कूलिताभ्याम्
कूलितैः
চতুর্থী
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
পঞ্চমী
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
ষষ্ঠী
कूलितस्य
कूलितयोः
कूलितानाम्
সপ্তমী
कूलिते
कूलितयोः
कूलितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कूलितः
कूलितौ
कूलिताः
সম্বোধন
कूलित
कूलितौ
कूलिताः
দ্বিতীয়া
कूलितम्
कूलितौ
कूलितान्
তৃতীয়া
कूलितेन
कूलिताभ्याम्
कूलितैः
চতুর্থী
कूलिताय
कूलिताभ्याम्
कूलितेभ्यः
পঞ্চমী
कूलितात् / कूलिताद्
कूलिताभ्याम्
कूलितेभ्यः
ষষ্ঠী
कूलितस्य
कूलितयोः
कूलितानाम्
সপ্তমী
कूलिते
कूलितयोः
कूलितेषु


অন্যান্য