कूलास శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कूलासः
कूलासौ
कूलासाः
సంబోధన
कूलास
कूलासौ
कूलासाः
ద్వితీయా
कूलासम्
कूलासौ
कूलासान्
తృతీయా
कूलासेन
कूलासाभ्याम्
कूलासैः
చతుర్థీ
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
పంచమీ
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
షష్ఠీ
कूलासस्य
कूलासयोः
कूलासानाम्
సప్తమీ
कूलासे
कूलासयोः
कूलासेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कूलासः
कूलासौ
कूलासाः
సంబోధన
कूलास
कूलासौ
कूलासाः
ద్వితీయా
कूलासम्
कूलासौ
कूलासान्
తృతీయా
कूलासेन
कूलासाभ्याम्
कूलासैः
చతుర్థీ
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
పంచమీ
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
షష్ఠీ
कूलासस्य
कूलासयोः
कूलासानाम्
సప్తమీ
कूलासे
कूलासयोः
कूलासेषु