Declension of कूलास

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कूलासः
कूलासौ
कूलासाः
Vocative
कूलास
कूलासौ
कूलासाः
Accusative
कूलासम्
कूलासौ
कूलासान्
Instrumental
कूलासेन
कूलासाभ्याम्
कूलासैः
Dative
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
Ablative
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
Genitive
कूलासस्य
कूलासयोः
कूलासानाम्
Locative
कूलासे
कूलासयोः
कूलासेषु
 
Sing.
Dual
Plu.
Nomin.
कूलासः
कूलासौ
कूलासाः
Vocative
कूलास
कूलासौ
कूलासाः
Accus.
कूलासम्
कूलासौ
कूलासान्
Instrum.
कूलासेन
कूलासाभ्याम्
कूलासैः
Dative
कूलासाय
कूलासाभ्याम्
कूलासेभ्यः
Ablative
कूलासात् / कूलासाद्
कूलासाभ्याम्
कूलासेभ्यः
Genitive
कूलासस्य
कूलासयोः
कूलासानाम्
Locative
कूलासे
कूलासयोः
कूलासेषु