Declension of कूर्दनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
Vocative
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
Accusative
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
Instrumental
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
Dative
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
Ablative
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
Genitive
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
Locative
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कूर्दनीयः
कूर्दनीयौ
कूर्दनीयाः
Vocative
कूर्दनीय
कूर्दनीयौ
कूर्दनीयाः
Accus.
कूर्दनीयम्
कूर्दनीयौ
कूर्दनीयान्
Instrum.
कूर्दनीयेन
कूर्दनीयाभ्याम्
कूर्दनीयैः
Dative
कूर्दनीयाय
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
Ablative
कूर्दनीयात् / कूर्दनीयाद्
कूर्दनीयाभ्याम्
कूर्दनीयेभ्यः
Genitive
कूर्दनीयस्य
कूर्दनीययोः
कूर्दनीयानाम्
Locative
कूर्दनीये
कूर्दनीययोः
कूर्दनीयेषु


Others