कूपी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कूपी
कूप्यौ
कूप्यः
సంబోధన
कूपि
कूप्यौ
कूप्यः
ద్వితీయా
कूपीम्
कूप्यौ
कूपीः
తృతీయా
कूप्या
कूपीभ्याम्
कूपीभिः
చతుర్థీ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
పంచమీ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
షష్ఠీ
कूप्याः
कूप्योः
कूपीनाम्
సప్తమీ
कूप्याम्
कूप्योः
कूपीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कूपी
कूप्यौ
कूप्यः
సంబోధన
कूपि
कूप्यौ
कूप्यः
ద్వితీయా
कूपीम्
कूप्यौ
कूपीः
తృతీయా
कूप्या
कूपीभ्याम्
कूपीभिः
చతుర్థీ
कूप्यै
कूपीभ्याम्
कूपीभ्यः
పంచమీ
कूप्याः
कूपीभ्याम्
कूपीभ्यः
షష్ఠీ
कूप्याः
कूप्योः
कूपीनाम्
సప్తమీ
कूप्याम्
कूप्योः
कूपीषु


ఇతరులు