Declension of कूपी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
कूपी
कूप्यौ
कूप्यः
Vocative
कूपि
कूप्यौ
कूप्यः
Accusative
कूपीम्
कूप्यौ
कूपीः
Instrumental
कूप्या
कूपीभ्याम्
कूपीभिः
Dative
कूप्यै
कूपीभ्याम्
कूपीभ्यः
Ablative
कूप्याः
कूपीभ्याम्
कूपीभ्यः
Genitive
कूप्याः
कूप्योः
कूपीनाम्
Locative
कूप्याम्
कूप्योः
कूपीषु
 
Sing.
Dual
Plu.
Nomin.
कूपी
कूप्यौ
कूप्यः
Vocative
कूपि
कूप्यौ
कूप्यः
Accus.
कूपीम्
कूप्यौ
कूपीः
Instrum.
कूप्या
कूपीभ्याम्
कूपीभिः
Dative
कूप्यै
कूपीभ्याम्
कूपीभ्यः
Ablative
कूप्याः
कूपीभ्याम्
कूपीभ्यः
Genitive
कूप्याः
कूप्योः
कूपीनाम्
Locative
कूप्याम्
कूप्योः
कूपीषु


Others