कूणनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कूणनीयः
कूणनीयौ
कूणनीयाः
సంబోధన
कूणनीय
कूणनीयौ
कूणनीयाः
ద్వితీయా
कूणनीयम्
कूणनीयौ
कूणनीयान्
తృతీయా
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
చతుర్థీ
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
పంచమీ
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
షష్ఠీ
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
సప్తమీ
कूणनीये
कूणनीययोः
कूणनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कूणनीयः
कूणनीयौ
कूणनीयाः
సంబోధన
कूणनीय
कूणनीयौ
कूणनीयाः
ద్వితీయా
कूणनीयम्
कूणनीयौ
कूणनीयान्
తృతీయా
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
చతుర్థీ
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
పంచమీ
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
షష్ఠీ
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
సప్తమీ
कूणनीये
कूणनीययोः
कूणनीयेषु


ఇతరులు