कूणनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कूणनीयः
कूणनीयौ
कूणनीयाः
সম্বোধন
कूणनीय
कूणनीयौ
कूणनीयाः
দ্বিতীয়া
कूणनीयम्
कूणनीयौ
कूणनीयान्
তৃতীয়া
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
চতুর্থী
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
পঞ্চমী
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
ষষ্ঠী
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
সপ্তমী
कूणनीये
कूणनीययोः
कूणनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कूणनीयः
कूणनीयौ
कूणनीयाः
সম্বোধন
कूणनीय
कूणनीयौ
कूणनीयाः
দ্বিতীয়া
कूणनीयम्
कूणनीयौ
कूणनीयान्
তৃতীয়া
कूणनीयेन
कूणनीयाभ्याम्
कूणनीयैः
চতুর্থী
कूणनीयाय
कूणनीयाभ्याम्
कूणनीयेभ्यः
পঞ্চমী
कूणनीयात् / कूणनीयाद्
कूणनीयाभ्याम्
कूणनीयेभ्यः
ষষ্ঠী
कूणनीयस्य
कूणनीययोः
कूणनीयानाम्
সপ্তমী
कूणनीये
कूणनीययोः
कूणनीयेषु


অন্যান্য