कूटस्थ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कूटस्थः
कूटस्थौ
कूटस्थाः
సంబోధన
कूटस्थ
कूटस्थौ
कूटस्थाः
ద్వితీయా
कूटस्थम्
कूटस्थौ
कूटस्थान्
తృతీయా
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
చతుర్థీ
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
పంచమీ
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
షష్ఠీ
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
సప్తమీ
कूटस्थे
कूटस्थयोः
कूटस्थेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कूटस्थः
कूटस्थौ
कूटस्थाः
సంబోధన
कूटस्थ
कूटस्थौ
कूटस्थाः
ద్వితీయా
कूटस्थम्
कूटस्थौ
कूटस्थान्
తృతీయా
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
చతుర్థీ
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
పంచమీ
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
షష్ఠీ
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
సప్తమీ
कूटस्थे
कूटस्थयोः
कूटस्थेषु


ఇతరులు