कूटस्थ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कूटस्थः
कूटस्थौ
कूटस्थाः
সম্বোধন
कूटस्थ
कूटस्थौ
कूटस्थाः
দ্বিতীয়া
कूटस्थम्
कूटस्थौ
कूटस्थान्
তৃতীয়া
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
চতুর্থী
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
পঞ্চমী
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
ষষ্ঠী
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
সপ্তমী
कूटस्थे
कूटस्थयोः
कूटस्थेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कूटस्थः
कूटस्थौ
कूटस्थाः
সম্বোধন
कूटस्थ
कूटस्थौ
कूटस्थाः
দ্বিতীয়া
कूटस्थम्
कूटस्थौ
कूटस्थान्
তৃতীয়া
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
চতুর্থী
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
পঞ্চমী
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
ষষ্ঠী
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
সপ্তমী
कूटस्थे
कूटस्थयोः
कूटस्थेषु


অন্যান্য