Declension of कूटस्थ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कूटस्थः
कूटस्थौ
कूटस्थाः
Vocative
कूटस्थ
कूटस्थौ
कूटस्थाः
Accusative
कूटस्थम्
कूटस्थौ
कूटस्थान्
Instrumental
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
Dative
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
Ablative
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
Genitive
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
Locative
कूटस्थे
कूटस्थयोः
कूटस्थेषु
 
Sing.
Dual
Plu.
Nomin.
कूटस्थः
कूटस्थौ
कूटस्थाः
Vocative
कूटस्थ
कूटस्थौ
कूटस्थाः
Accus.
कूटस्थम्
कूटस्थौ
कूटस्थान्
Instrum.
कूटस्थेन
कूटस्थाभ्याम्
कूटस्थैः
Dative
कूटस्थाय
कूटस्थाभ्याम्
कूटस्थेभ्यः
Ablative
कूटस्थात् / कूटस्थाद्
कूटस्थाभ्याम्
कूटस्थेभ्यः
Genitive
कूटस्थस्य
कूटस्थयोः
कूटस्थानाम्
Locative
कूटस्थे
कूटस्थयोः
कूटस्थेषु


Others