कूटक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कूटकः
कूटकौ
कूटकाः
సంబోధన
कूटक
कूटकौ
कूटकाः
ద్వితీయా
कूटकम्
कूटकौ
कूटकान्
తృతీయా
कूटकेन
कूटकाभ्याम्
कूटकैः
చతుర్థీ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
పంచమీ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
షష్ఠీ
कूटकस्य
कूटकयोः
कूटकानाम्
సప్తమీ
कूटके
कूटकयोः
कूटकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कूटकः
कूटकौ
कूटकाः
సంబోధన
कूटक
कूटकौ
कूटकाः
ద్వితీయా
कूटकम्
कूटकौ
कूटकान्
తృతీయా
कूटकेन
कूटकाभ्याम्
कूटकैः
చతుర్థీ
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
పంచమీ
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
షష్ఠీ
कूटकस्य
कूटकयोः
कूटकानाम्
సప్తమీ
कूटके
कूटकयोः
कूटकेषु


ఇతరులు