कूटक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कूटकः
कूटकौ
कूटकाः
সম্বোধন
कूटक
कूटकौ
कूटकाः
দ্বিতীয়া
कूटकम्
कूटकौ
कूटकान्
তৃতীয়া
कूटकेन
कूटकाभ्याम्
कूटकैः
চতুর্থী
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
পঞ্চমী
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ষষ্ঠী
कूटकस्य
कूटकयोः
कूटकानाम्
সপ্তমী
कूटके
कूटकयोः
कूटकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कूटकः
कूटकौ
कूटकाः
সম্বোধন
कूटक
कूटकौ
कूटकाः
দ্বিতীয়া
कूटकम्
कूटकौ
कूटकान्
তৃতীয়া
कूटकेन
कूटकाभ्याम्
कूटकैः
চতুর্থী
कूटकाय
कूटकाभ्याम्
कूटकेभ्यः
পঞ্চমী
कूटकात् / कूटकाद्
कूटकाभ्याम्
कूटकेभ्यः
ষষ্ঠী
कूटकस्य
कूटकयोः
कूटकानाम्
সপ্তমী
कूटके
कूटकयोः
कूटकेषु


অন্যান্য