कूजित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कूजितः
कूजितौ
कूजिताः
సంబోధన
कूजित
कूजितौ
कूजिताः
ద్వితీయా
कूजितम्
कूजितौ
कूजितान्
తృతీయా
कूजितेन
कूजिताभ्याम्
कूजितैः
చతుర్థీ
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
పంచమీ
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
షష్ఠీ
कूजितस्य
कूजितयोः
कूजितानाम्
సప్తమీ
कूजिते
कूजितयोः
कूजितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कूजितः
कूजितौ
कूजिताः
సంబోధన
कूजित
कूजितौ
कूजिताः
ద్వితీయా
कूजितम्
कूजितौ
कूजितान्
తృతీయా
कूजितेन
कूजिताभ्याम्
कूजितैः
చతుర్థీ
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
పంచమీ
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
షష్ఠీ
कूजितस्य
कूजितयोः
कूजितानाम्
సప్తమీ
कूजिते
कूजितयोः
कूजितेषु


ఇతరులు