Declension of कूजित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कूजितः
कूजितौ
कूजिताः
Vocative
कूजित
कूजितौ
कूजिताः
Accusative
कूजितम्
कूजितौ
कूजितान्
Instrumental
कूजितेन
कूजिताभ्याम्
कूजितैः
Dative
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
Ablative
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
Genitive
कूजितस्य
कूजितयोः
कूजितानाम्
Locative
कूजिते
कूजितयोः
कूजितेषु
 
Sing.
Dual
Plu.
Nomin.
कूजितः
कूजितौ
कूजिताः
Vocative
कूजित
कूजितौ
कूजिताः
Accus.
कूजितम्
कूजितौ
कूजितान्
Instrum.
कूजितेन
कूजिताभ्याम्
कूजितैः
Dative
कूजिताय
कूजिताभ्याम्
कूजितेभ्यः
Ablative
कूजितात् / कूजिताद्
कूजिताभ्याम्
कूजितेभ्यः
Genitive
कूजितस्य
कूजितयोः
कूजितानाम्
Locative
कूजिते
कूजितयोः
कूजितेषु


Others