Declension of कूज

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कूजः
कूजौ
कूजाः
Vocative
कूज
कूजौ
कूजाः
Accusative
कूजम्
कूजौ
कूजान्
Instrumental
कूजेन
कूजाभ्याम्
कूजैः
Dative
कूजाय
कूजाभ्याम्
कूजेभ्यः
Ablative
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
Genitive
कूजस्य
कूजयोः
कूजानाम्
Locative
कूजे
कूजयोः
कूजेषु
 
Sing.
Dual
Plu.
Nomin.
कूजः
कूजौ
कूजाः
Vocative
कूज
कूजौ
कूजाः
Accus.
कूजम्
कूजौ
कूजान्
Instrum.
कूजेन
कूजाभ्याम्
कूजैः
Dative
कूजाय
कूजाभ्याम्
कूजेभ्यः
Ablative
कूजात् / कूजाद्
कूजाभ्याम्
कूजेभ्यः
Genitive
कूजस्य
कूजयोः
कूजानाम्
Locative
कूजे
कूजयोः
कूजेषु


Others