Declension of कुस्म्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुस्म्यः
कुस्म्यौ
कुस्म्याः
Vocative
कुस्म्य
कुस्म्यौ
कुस्म्याः
Accusative
कुस्म्यम्
कुस्म्यौ
कुस्म्यान्
Instrumental
कुस्म्येन
कुस्म्याभ्याम्
कुस्म्यैः
Dative
कुस्म्याय
कुस्म्याभ्याम्
कुस्म्येभ्यः
Ablative
कुस्म्यात् / कुस्म्याद्
कुस्म्याभ्याम्
कुस्म्येभ्यः
Genitive
कुस्म्यस्य
कुस्म्ययोः
कुस्म्यानाम्
Locative
कुस्म्ये
कुस्म्ययोः
कुस्म्येषु
 
Sing.
Dual
Plu.
Nomin.
कुस्म्यः
कुस्म्यौ
कुस्म्याः
Vocative
कुस्म्य
कुस्म्यौ
कुस्म्याः
Accus.
कुस्म्यम्
कुस्म्यौ
कुस्म्यान्
Instrum.
कुस्म्येन
कुस्म्याभ्याम्
कुस्म्यैः
Dative
कुस्म्याय
कुस्म्याभ्याम्
कुस्म्येभ्यः
Ablative
कुस्म्यात् / कुस्म्याद्
कुस्म्याभ्याम्
कुस्म्येभ्यः
Genitive
कुस्म्यस्य
कुस्म्ययोः
कुस्म्यानाम्
Locative
कुस्म्ये
कुस्म्ययोः
कुस्म्येषु


Others