कुस्मित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुस्मितः
कुस्मितौ
कुस्मिताः
సంబోధన
कुस्मित
कुस्मितौ
कुस्मिताः
ద్వితీయా
कुस्मितम्
कुस्मितौ
कुस्मितान्
తృతీయా
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
చతుర్థీ
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
పంచమీ
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
షష్ఠీ
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
సప్తమీ
कुस्मिते
कुस्मितयोः
कुस्मितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुस्मितः
कुस्मितौ
कुस्मिताः
సంబోధన
कुस्मित
कुस्मितौ
कुस्मिताः
ద్వితీయా
कुस्मितम्
कुस्मितौ
कुस्मितान्
తృతీయా
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
చతుర్థీ
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
పంచమీ
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
షష్ఠీ
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
సప్తమీ
कुस्मिते
कुस्मितयोः
कुस्मितेषु


ఇతరులు