Declension of कुस्मित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुस्मितः
कुस्मितौ
कुस्मिताः
Vocative
कुस्मित
कुस्मितौ
कुस्मिताः
Accusative
कुस्मितम्
कुस्मितौ
कुस्मितान्
Instrumental
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
Dative
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
Ablative
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
Genitive
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
Locative
कुस्मिते
कुस्मितयोः
कुस्मितेषु
 
Sing.
Dual
Plu.
Nomin.
कुस्मितः
कुस्मितौ
कुस्मिताः
Vocative
कुस्मित
कुस्मितौ
कुस्मिताः
Accus.
कुस्मितम्
कुस्मितौ
कुस्मितान्
Instrum.
कुस्मितेन
कुस्मिताभ्याम्
कुस्मितैः
Dative
कुस्मिताय
कुस्मिताभ्याम्
कुस्मितेभ्यः
Ablative
कुस्मितात् / कुस्मिताद्
कुस्मिताभ्याम्
कुस्मितेभ्यः
Genitive
कुस्मितस्य
कुस्मितयोः
कुस्मितानाम्
Locative
कुस्मिते
कुस्मितयोः
कुस्मितेषु


Others