कुसुम्भ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
సంబోధన
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ద్వితీయా
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
తృతీయా
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
చతుర్థీ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
పంచమీ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
షష్ఠీ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
సప్తమీ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
సంబోధన
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
ద్వితీయా
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
తృతీయా
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
చతుర్థీ
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
పంచమీ
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
షష్ఠీ
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
సప్తమీ
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु