Declension of कुसुम्भ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
Vocative
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
Accusative
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
Instrumental
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
Dative
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
Ablative
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
Genitive
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
Locative
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु
 
Sing.
Dual
Plu.
Nomin.
कुसुम्भः
कुसुम्भौ
कुसुम्भाः
Vocative
कुसुम्भ
कुसुम्भौ
कुसुम्भाः
Accus.
कुसुम्भम्
कुसुम्भौ
कुसुम्भान्
Instrum.
कुसुम्भेन
कुसुम्भाभ्याम्
कुसुम्भैः
Dative
कुसुम्भाय
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
Ablative
कुसुम्भात् / कुसुम्भाद्
कुसुम्भाभ्याम्
कुसुम्भेभ्यः
Genitive
कुसुम्भस्य
कुसुम्भयोः
कुसुम्भानाम्
Locative
कुसुम्भे
कुसुम्भयोः
कुसुम्भेषु