कुवनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुवनीयः
कुवनीयौ
कुवनीयाः
సంబోధన
कुवनीय
कुवनीयौ
कुवनीयाः
ద్వితీయా
कुवनीयम्
कुवनीयौ
कुवनीयान्
తృతీయా
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
చతుర్థీ
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
పంచమీ
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
షష్ఠీ
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
సప్తమీ
कुवनीये
कुवनीययोः
कुवनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुवनीयः
कुवनीयौ
कुवनीयाः
సంబోధన
कुवनीय
कुवनीयौ
कुवनीयाः
ద్వితీయా
कुवनीयम्
कुवनीयौ
कुवनीयान्
తృతీయా
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
చతుర్థీ
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
పంచమీ
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
షష్ఠీ
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
సప్తమీ
कुवनीये
कुवनीययोः
कुवनीयेषु


ఇతరులు