Declension of कुवनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुवनीयः
कुवनीयौ
कुवनीयाः
Vocative
कुवनीय
कुवनीयौ
कुवनीयाः
Accusative
कुवनीयम्
कुवनीयौ
कुवनीयान्
Instrumental
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
Dative
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
Ablative
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
Genitive
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
Locative
कुवनीये
कुवनीययोः
कुवनीयेषु
 
Sing.
Dual
Plu.
Nomin.
कुवनीयः
कुवनीयौ
कुवनीयाः
Vocative
कुवनीय
कुवनीयौ
कुवनीयाः
Accus.
कुवनीयम्
कुवनीयौ
कुवनीयान्
Instrum.
कुवनीयेन
कुवनीयाभ्याम्
कुवनीयैः
Dative
कुवनीयाय
कुवनीयाभ्याम्
कुवनीयेभ्यः
Ablative
कुवनीयात् / कुवनीयाद्
कुवनीयाभ्याम्
कुवनीयेभ्यः
Genitive
कुवनीयस्य
कुवनीययोः
कुवनीयानाम्
Locative
कुवनीये
कुवनीययोः
कुवनीयेषु


Others