Declension of कुव

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुवः
कुवौ
कुवाः
Vocative
कुव
कुवौ
कुवाः
Accusative
कुवम्
कुवौ
कुवान्
Instrumental
कुवेन
कुवाभ्याम्
कुवैः
Dative
कुवाय
कुवाभ्याम्
कुवेभ्यः
Ablative
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
Genitive
कुवस्य
कुवयोः
कुवानाम्
Locative
कुवे
कुवयोः
कुवेषु
 
Sing.
Dual
Plu.
Nomin.
कुवः
कुवौ
कुवाः
Vocative
कुव
कुवौ
कुवाः
Accus.
कुवम्
कुवौ
कुवान्
Instrum.
कुवेन
कुवाभ्याम्
कुवैः
Dative
कुवाय
कुवाभ्याम्
कुवेभ्यः
Ablative
कुवात् / कुवाद्
कुवाभ्याम्
कुवेभ्यः
Genitive
कुवस्य
कुवयोः
कुवानाम्
Locative
कुवे
कुवयोः
कुवेषु


Others