Declension of कुलित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुलितः
कुलितौ
कुलिताः
Vocative
कुलित
कुलितौ
कुलिताः
Accusative
कुलितम्
कुलितौ
कुलितान्
Instrumental
कुलितेन
कुलिताभ्याम्
कुलितैः
Dative
कुलिताय
कुलिताभ्याम्
कुलितेभ्यः
Ablative
कुलितात् / कुलिताद्
कुलिताभ्याम्
कुलितेभ्यः
Genitive
कुलितस्य
कुलितयोः
कुलितानाम्
Locative
कुलिते
कुलितयोः
कुलितेषु
 
Sing.
Dual
Plu.
Nomin.
कुलितः
कुलितौ
कुलिताः
Vocative
कुलित
कुलितौ
कुलिताः
Accus.
कुलितम्
कुलितौ
कुलितान्
Instrum.
कुलितेन
कुलिताभ्याम्
कुलितैः
Dative
कुलिताय
कुलिताभ्याम्
कुलितेभ्यः
Ablative
कुलितात् / कुलिताद्
कुलिताभ्याम्
कुलितेभ्यः
Genitive
कुलितस्य
कुलितयोः
कुलितानाम्
Locative
कुलिते
कुलितयोः
कुलितेषु


Others