Declension of कुरित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुरितः
कुरितौ
कुरिताः
Vocative
कुरित
कुरितौ
कुरिताः
Accusative
कुरितम्
कुरितौ
कुरितान्
Instrumental
कुरितेन
कुरिताभ्याम्
कुरितैः
Dative
कुरिताय
कुरिताभ्याम्
कुरितेभ्यः
Ablative
कुरितात् / कुरिताद्
कुरिताभ्याम्
कुरितेभ्यः
Genitive
कुरितस्य
कुरितयोः
कुरितानाम्
Locative
कुरिते
कुरितयोः
कुरितेषु
 
Sing.
Dual
Plu.
Nomin.
कुरितः
कुरितौ
कुरिताः
Vocative
कुरित
कुरितौ
कुरिताः
Accus.
कुरितम्
कुरितौ
कुरितान्
Instrum.
कुरितेन
कुरिताभ्याम्
कुरितैः
Dative
कुरिताय
कुरिताभ्याम्
कुरितेभ्यः
Ablative
कुरितात् / कुरिताद्
कुरिताभ्याम्
कुरितेभ्यः
Genitive
कुरितस्य
कुरितयोः
कुरितानाम्
Locative
कुरिते
कुरितयोः
कुरितेषु


Others