कुम्भकार శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
సంబోధన
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ద్వితీయా
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
తృతీయా
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
చతుర్థీ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
పంచమీ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
షష్ఠీ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
సప్తమీ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
సంబోధన
कुम्भकार
कुम्भकारौ
कुम्भकाराः
ద్వితీయా
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
తృతీయా
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
చతుర్థీ
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
పంచమీ
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
షష్ఠీ
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
సప్తమీ
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु