कुम्भकार শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
সম্বোধন
कुम्भकार
कुम्भकारौ
कुम्भकाराः
দ্বিতীয়া
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
তৃতীয়া
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
চতুর্থী
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
পঞ্চমী
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ষষ্ঠী
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
সপ্তমী
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
সম্বোধন
कुम्भकार
कुम्भकारौ
कुम्भकाराः
দ্বিতীয়া
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
তৃতীয়া
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
চতুর্থী
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
পঞ্চমী
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
ষষ্ঠী
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
সপ্তমী
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु