Declension of कुम्भकार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
Vocative
कुम्भकार
कुम्भकारौ
कुम्भकाराः
Accusative
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
Instrumental
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
Dative
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
Ablative
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
Genitive
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
Locative
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु
 
Sing.
Dual
Plu.
Nomin.
कुम्भकारः
कुम्भकारौ
कुम्भकाराः
Vocative
कुम्भकार
कुम्भकारौ
कुम्भकाराः
Accus.
कुम्भकारम्
कुम्भकारौ
कुम्भकारान्
Instrum.
कुम्भकारेण
कुम्भकाराभ्याम्
कुम्भकारैः
Dative
कुम्भकाराय
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
Ablative
कुम्भकारात् / कुम्भकाराद्
कुम्भकाराभ्याम्
कुम्भकारेभ्यः
Genitive
कुम्भकारस्य
कुम्भकारयोः
कुम्भकाराणाम्
Locative
कुम्भकारे
कुम्भकारयोः
कुम्भकारेषु