कुम्बितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
సంబోధన
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
ద్వితీయా
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
తృతీయా
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
చతుర్థీ
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
పంచమీ
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
షష్ఠీ
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
సప్తమీ
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
సంబోధన
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
ద్వితీయా
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
తృతీయా
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
చతుర్థీ
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
పంచమీ
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
షష్ఠీ
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
సప్తమీ
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु


ఇతరులు