Declension of कुम्बितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
Vocative
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
Accusative
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
Instrumental
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
Dative
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
Ablative
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
Genitive
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
Locative
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु
 
Sing.
Dual
Plu.
Nomin.
कुम्बितव्यः
कुम्बितव्यौ
कुम्बितव्याः
Vocative
कुम्बितव्य
कुम्बितव्यौ
कुम्बितव्याः
Accus.
कुम्बितव्यम्
कुम्बितव्यौ
कुम्बितव्यान्
Instrum.
कुम्बितव्येन
कुम्बितव्याभ्याम्
कुम्बितव्यैः
Dative
कुम्बितव्याय
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
Ablative
कुम्बितव्यात् / कुम्बितव्याद्
कुम्बितव्याभ्याम्
कुम्बितव्येभ्यः
Genitive
कुम्बितव्यस्य
कुम्बितव्ययोः
कुम्बितव्यानाम्
Locative
कुम्बितव्ये
कुम्बितव्ययोः
कुम्बितव्येषु


Others