कुम्बमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
సంబోధన
कुम्बमान
कुम्बमानौ
कुम्बमानाः
ద్వితీయా
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
తృతీయా
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
చతుర్థీ
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
పంచమీ
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
షష్ఠీ
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
సప్తమీ
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
సంబోధన
कुम्बमान
कुम्बमानौ
कुम्बमानाः
ద్వితీయా
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
తృతీయా
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
చతుర్థీ
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
పంచమీ
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
షష్ఠీ
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
సప్తమీ
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु


ఇతరులు