Declension of कुम्बमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
Vocative
कुम्बमान
कुम्बमानौ
कुम्बमानाः
Accusative
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
Instrumental
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
Dative
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
Ablative
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
Genitive
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
Locative
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु
 
Sing.
Dual
Plu.
Nomin.
कुम्बमानः
कुम्बमानौ
कुम्बमानाः
Vocative
कुम्बमान
कुम्बमानौ
कुम्बमानाः
Accus.
कुम्बमानम्
कुम्बमानौ
कुम्बमानान्
Instrum.
कुम्बमानेन
कुम्बमानाभ्याम्
कुम्बमानैः
Dative
कुम्बमानाय
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
Ablative
कुम्बमानात् / कुम्बमानाद्
कुम्बमानाभ्याम्
कुम्बमानेभ्यः
Genitive
कुम्बमानस्य
कुम्बमानयोः
कुम्बमानानाम्
Locative
कुम्बमाने
कुम्बमानयोः
कुम्बमानेषु


Others