Declension of कुमारित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
कुमारितः
कुमारितौ
कुमारिताः
Vocative
कुमारित
कुमारितौ
कुमारिताः
Accusative
कुमारितम्
कुमारितौ
कुमारितान्
Instrumental
कुमारितेन
कुमारिताभ्याम्
कुमारितैः
Dative
कुमारिताय
कुमारिताभ्याम्
कुमारितेभ्यः
Ablative
कुमारितात् / कुमारिताद्
कुमारिताभ्याम्
कुमारितेभ्यः
Genitive
कुमारितस्य
कुमारितयोः
कुमारितानाम्
Locative
कुमारिते
कुमारितयोः
कुमारितेषु
 
Sing.
Dual
Plu.
Nomin.
कुमारितः
कुमारितौ
कुमारिताः
Vocative
कुमारित
कुमारितौ
कुमारिताः
Accus.
कुमारितम्
कुमारितौ
कुमारितान्
Instrum.
कुमारितेन
कुमारिताभ्याम्
कुमारितैः
Dative
कुमारिताय
कुमारिताभ्याम्
कुमारितेभ्यः
Ablative
कुमारितात् / कुमारिताद्
कुमारिताभ्याम्
कुमारितेभ्यः
Genitive
कुमारितस्य
कुमारितयोः
कुमारितानाम्
Locative
कुमारिते
कुमारितयोः
कुमारितेषु


Others