कुमारयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
సంబోధన
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
ద్వితీయా
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
తృతీయా
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
చతుర్థీ
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
పంచమీ
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
షష్ఠీ
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
సప్తమీ
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
సంబోధన
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
ద్వితీయా
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
తృతీయా
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
చతుర్థీ
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
పంచమీ
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
షష్ఠీ
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
సప్తమీ
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु


ఇతరులు