कुमारयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
সম্বোধন
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
দ্বিতীয়া
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
তৃতীয়া
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
চতুর্থী
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
পঞ্চমী
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ষষ্ঠী
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
সপ্তমী
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
कुमारयितव्यः
कुमारयितव्यौ
कुमारयितव्याः
সম্বোধন
कुमारयितव्य
कुमारयितव्यौ
कुमारयितव्याः
দ্বিতীয়া
कुमारयितव्यम्
कुमारयितव्यौ
कुमारयितव्यान्
তৃতীয়া
कुमारयितव्येन
कुमारयितव्याभ्याम्
कुमारयितव्यैः
চতুর্থী
कुमारयितव्याय
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
পঞ্চমী
कुमारयितव्यात् / कुमारयितव्याद्
कुमारयितव्याभ्याम्
कुमारयितव्येभ्यः
ষষ্ঠী
कुमारयितव्यस्य
कुमारयितव्ययोः
कुमारयितव्यानाम्
সপ্তমী
कुमारयितव्ये
कुमारयितव्ययोः
कुमारयितव्येषु


অন্যান্য